B 115-6 Akulāgamatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 115/6
Title: Akulāgamatantra
Dimensions: 28 x 8 cm x 52 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 791
Acc No.: NAK 1/9
Remarks:
Reel No. B 115-6 Inventory No. 2081
Title Akulāgamatantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 28.0 x 8.0 cm
Folios 52
Lines per Folio 6
Foliation figures in the middle right-hand margin of the verso with the wrd śrī
Place of Deposit NAK
Accession No. 1/9
Manuscript Features
On the exposure 55, after the colophon is written [[…bhayanāsa juyū]]
Excerpts
Beginning
❖ śrībrahmaṇe namaḥ || ||
a[[jñ]]ānatimirāndhasya jñānāñjanaśalākayā ||
cakṣur unmīlitaṃ yena tasmai śrīgurave (2) namaḥ || 1 ||
yas tu ādau tvayā nātha muniśiṣyai⟨[[ḥ]]⟩r anekadhā ||
anekaśāstram āyādau kathitā parameśvaraḥ (!) || 2 ||
praśa(3)nno devadeveśa, bhavaduḥkhavināśana |
anekaśāstraśravaṇād asmākaṃ bhrāmitaṃ manaḥ || 3 || (fol. 1v1–3)
End
āsanādikramenaiva (!) prāṇāyāmaṃ samabhyaset |
abhyāsāc ca svayaṃ prāṇo gacchate (!) vyomama(1)ṇḍalaṃ || 228 ||
ayaṃ yogaḥ sarvaśāstre vijñātavyo varānane |
guruprasādāt jñātavyaṃ rahasyaṃ hy akulāgame (2) || 229 || || (fol. 51v6&52r2)
Colophon
|| iti śrī akulāgame mahātantre yogasārasamuccaye īśvarapārvatīsamvāde caturāśra(3)mādikathanaṃnāma navamaḥ paṭaleḥ || 9 || || śubhaṃ ||
śubhaṃ bhavatu kalyāṇaṃ ārogyaṃ sukhasaṃpadā (!) |
(4) mama śatruvināśāya akulāya namo stu te || 1 ||
yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā |
yadi śuddham a(5)śuddhaṃ vā mama doṣo na dīyate ||
samvat 791
vaiśākhe kṛṣṇapakṣe ca navamī ravivāsare || ❁ || śubham || (fol. 52r2–5)
Microfilm Details
Reel No. B 115/6
Date of Filming 06-010-1971
Exposures 57
Used Copy Kathmandu
Type of Film positive
Remarks text begins from the exp. 4. Two times copied and misplaced fol. 2v-2r.
Catalogued by MS/SG
Date 24-05-2006
Bibliography