B 115-6 Akulāgamatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 115/6
Title: Akulāgamatantra
Dimensions: 28 x 8 cm x 52 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 791
Acc No.: NAK 1/9
Remarks:


Reel No. B 115-6 Inventory No. 2081

Title Akulāgamatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 28.0 x 8.0 cm

Folios 52

Lines per Folio 6

Foliation figures in the middle right-hand margin of the verso with the wrd śrī

Place of Deposit NAK

Accession No. 1/9

Manuscript Features

On the exposure 55, after the colophon is written [[…bhayanāsa juyū]]

Excerpts

Beginning

❖ śrībrahmaṇe namaḥ || ||

a[[jñ]]ānatimirāndhasya jñānāñjanaśalākayā ||

cakṣur unmīlitaṃ yena tasmai śrīgurave (2) namaḥ || 1 ||

yas tu ādau tvayā nātha muniśiṣyai⟨[[ḥ]]⟩r anekadhā ||

anekaśāstram āyādau kathitā parameśvaraḥ (!) || 2 ||

praśa(3)nno devadeveśa, bhavaduḥkhavināśana |

anekaśāstraśravaṇād asmākaṃ bhrāmitaṃ manaḥ || 3 || (fol. 1v1–3)

End

āsanādikramenaiva (!) prāṇāyāmaṃ samabhyaset |

abhyāsāc ca svayaṃ prāṇo gacchate (!) vyomama(1)ṇḍalaṃ || 228 ||

ayaṃ yogaḥ sarvaśāstre vijñātavyo varānane |

guruprasādāt jñātavyaṃ rahasyaṃ hy akulāgame (2) || 229 || || (fol. 51v6&52r2)

Colophon

|| iti śrī akulāgame mahātantre yogasārasamuccaye īśvarapārvatīsamvāde caturāśra(3)mādikathanaṃnāma navamaḥ paṭaleḥ || 9 || || śubhaṃ ||

śubhaṃ bhavatu kalyāṇaṃ ārogyaṃ sukhasaṃpadā (!) |

(4) mama śatruvināśāya akulāya namo stu te || 1 ||

yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā |

yadi śuddham a(5)śuddhaṃ vā mama doṣo na dīyate ||

samvat 791

vaiśākhe kṛṣṇapakṣe ca navamī ravivāsare || ❁ || śubham || (fol. 52r2–5)

Microfilm Details

Reel No. B 115/6

Date of Filming 06-010-1971

Exposures 57

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the exp. 4. Two times copied and misplaced fol. 2v-2r.

Catalogued by MS/SG

Date 24-05-2006

Bibliography